रोहिण्या मध्यरात्रे तु यदा कृष्णाष्टमी भवेत् .
जयन्ती नाम सा प्रोक्ता सर्वपापप्रणाशनी##(##नं##)## .. 1..
यस्यां जातो हरिः साक्षान्नि शेते भगवानजः .
तस्मात्तद्दिनमत्यर्थं पुण्यं पापहरं शुभपरं .. 2..
tasmaatsarvairruposhyaa saa jayantii naama saa##(##vai##)## sadaa .
द्विजातिभिर्विशेषेण तद्भक्तैश्च विशेषतः .. 3..
यो भुङ्क्ते तद्दिने मोहा##(##लोभा##)##t.h पूयशोणितमत्ति
सः .
तस्मादुपवासेन्नित्य##(##पुण्य##)##M तद्दिने##(##नं##)## श्रद्धयान्वितः .. 4..
कृत्वा शौचं यथा न्यायं स्नानं कुर्यादतंद्रितः .
प्रभात काले कुर्वीत यूगायेत्यादिमन्त्रतः .. 5..
नित्याह्निकं प्रकुर्वीत भगवन्तमनुस्मरन् .
मध्याह्न काले च पुमान् सायङ्काले त्वतन्द्रितः .. 6..
स्नायेत पूर्वमन्त्रेण वासुदेवमनुस्मरन् .
ततः पूजां प्रकुर्वेत विधिवत्सुसमाहितः .. 7..
यनायेति च मन्त्रेण श्रद्धाभक्तियुतः पुमान् .
कृष्णं च बलभद्रं च वसुदेवं च देवकीं .. 8..
नन्दगोपं यशोदाञ्च सुभद्रां तत्र पूजयेत् .
##(##अर्घ्यं दत्वा समभ्यच्यार्भ्युधिते शशिमण्डले##)## .
जातः कंसवधार्ताय भूभारोत्थारणाय च .. 9..
कौरवानां विनाशाय दैत्यानां निधनाय च .
पाण्डवानां हितार्थाय धर्मसंस्थापनाय च .. 10.
गृहाणर्घ्यं मया दत्तं देवक्या सहितो हरिः .
अर्घ्यं दत्वासमभ्यर्च्याभ्युदिते शशिमण्डले .. 11..
क्षीरोदार्णवसम्भूत अत्रिनेत्र समुद्भवः .
गृहाणर्घ्यं मया दत्तं रोहिण्या सहितः शशिम् .. 12..
दत्वार्घ्यं मनुनानेन उपस्थाय विधुं बुधः .
shashine chandradevaaya somadevaaya chhendave .. 13..
मृगिणे शी##(##सि##)##त बिंबाय लोकदीपाय दीपिणे .
##(##रोहिणीसक्तचित्ताय कन्यादानप्रदायिने##)##
शीतदीदितिबिंबाय तारकापतये नमः .. 14..
उपसम्हृत्य तत्सर्वं ब्रह्मचारी जितेन्द्रियः .
विश्वायेति च मन्त्रेण ततः स्वापं समाचरेत् .. 15..
ततो नित्यान्हि कं कृत्वा शक्तितो दीयतां धनं .
सर्वायेति च मन्त्रेण ततः पारणमाचरेत् .
धर्मायेति ततः स्वस्थो मुच्यते सर्वकिल्बिषैः .. 16..