.
.. AUM श्रीगणेशाय
नमः ..
अस्य श्रीरामरक्षास्तोत्रमंत्रस्य . बुधकौशिक ऋषिः
.
श्रीसीतारामचंद्रो देवता . अनुष्टुप् छंदः .
सीता शक्तिः . श्रीमद् हनुमान कीलकम् .
श्रीरामचंद्रप्रीत्यर्थे रामरक्षास्तोत्रजपे विनियोगः
..
.. अथ
ध्यानम् ..
ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद्मासनस्थम्
.
पीतं वासो वसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम्
.
वामाङ्कारूढ सीतामुखकमलमिलल्लोचनं नीरदाभम्
.
नानालंकारदीप्तं दधतमुरुजटामंडनं रामचंद्रम्
..
.. इति
ध्यानम् ..
चरितं रघुनाथस्य शतकोटि प्रविस्तरम् .
एकैकमक्षरं पुंसां महापातकनाशनम् .. 1..
ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम् .
जानकीलक्ष्मणोपेतं जटामुकुटमंडितम् .. 2..
सासितूणधनुर्बाणपाणिं नक्तंचरान्तकम् .
स्वलीलया जगत्रातुं आविर्भूतं अजं विभुम् .. 3..
रामरक्षां पठेत्प्राज्ञः पापघ्नीं सर्वकामदाम् .
शिरोमे राघवः पातु भालं दशरथात्मजः .. 4..
कौसल्येयो दृशौ पातु विश्वामित्रप्रियश्रुती .
घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः .. 5..
जिव्हां विद्यानिधिः पातु कंठं भरतवंदितः .
स्कंधौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः .. 6..
करौ सीतापतिः पातु हृदयं जामदग्न्यजित् .
मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रयः .. 7..
सुग्रीवेशः कटी पातु सक्थिनी हनुमत्प्रभुः .
ऊरू रघूत्तमः पातु रक्षःकुलविनाशकृत् .. 8..
जानुनी सेतुकृत्पातु जङ्घे दशमुखान्तकः .
पादौ बिभीषणश्रीदः पातु रामोऽखिलं वपुः .. 9..
एतां रामबलोपेतां रक्षां यः सुकृती पठेत् .
स चिरायुः सुखी पुत्री विजयी विनयी भवेत् .. 10..
पातालभूतलव्योमचारिणश्छद्मचारिणः .
न द्रष्टुमपि शक्तास्ते रक्षितं रामनामभिः .. 11..
रामेति रामभद्रेति रामचंद्रेति वा स्मरन् .
नरो न लिप्यते पापैः भुक्तिं मुक्तिं च विन्दति .. 12..
जगजैत्रैकमंत्रेण रामनाम्नाभिरक्षितम् .
यः कंठे धारयेत्तस्य करस्थाः सर्वसिद्धयः .. 13..
वज्रपंजरनामेदं यो रामकवचं स्मरेत् .
अव्याहताज्ञः सर्वत्र लभते जयमंगलम् .. 14..
आदिष्टवान् यथा स्वप्ने रामरक्षांमिमां हरः .
तथा लिखितवान् प्रातः प्रभुद्धो बुधकौशिकः .. 15..
आरामः कल्पवृक्षाणां विरामः सकलापदाम् .
अभिरामस्त्रिलोकानां रामः श्रीमान् स नः प्रभुः .. 16..
तरुणौ रूपसंपन्नौ सुकुमारौ महाबलौ .
पुंडरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ .. 17..
फलमूलाशिनौ दान्तौ तापसौ ब्रह्मचारिणौ .
पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ .. 18..
शरण्यौ सर्वसत्त्वानां श्रेष्ठौ सर्वधनुष्मताम् .
रक्षः कुलनिहंतारौ त्रायेतां नो रघूत्तमौ .. 19..
आत्तसज्जधनुषाविषुस्पृशावक्षयाशुगनिषंगसंगिनौ
.
रक्षणाय मम रामलक्ष्मणावग्रतः पथि सदैव गच्छताम्
.. 20..
सन्नद्धः कवची खड्गी चापबाणधरो युवा .
गच्छन्मनोरथोस्माकं रामः पातु सलक्ष्मणः .. 21..
रामो दाशरथिः शूरो लक्ष्मणानुचरो बली .
काकुत्स्थः पुरुषः पूर्णः कौसल्येयो रघुत्तमः .. 22..
वेदान्तवेद्यो यज्ञेशः पुराणपुरुषोत्तमः .
जानकीवल्लभः श्रीमान् अप्रमेय पराक्रमः .. 23..
इत्येतानि जपन्नित्यं मद्भक्तः श्रद्धयान्वितः .
अश्वमेधाधिकं पुण्यं संप्राप्नोति न संशयः .. 24..
रामं दुर्वादलश्यामं पद्माक्षं पीतवाससम् .
स्तुवंति नामभिर्दिव्यैः न ते संसारिणो नरः .. 25..
रामं लक्ष्मणपूर्वजं रघुवरं सीतापतिं सुंदरम् .
काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम्
.
राजेंद्रं सत्यसंधं दशरथतनयं श्यामलं शांतमूर्तिम्
.
वंदे लोकाभिरामं रघुकुलतिलकं राघवं रावणारिम्
.. 26..
रामाय रामभद्राय रामचंद्राय वेधसे .
रघुनाथाय नाथाय सीतायाः पतये नमः .. 27..
श्रीराम राम रघुनंदन राम राम .
shriiraama raama bharataagraja raama raama .
श्रीराम राम रणकर्कश राम राम .
श्रीराम राम शरणं भव राम राम .. 28..
श्रीरामचंद्रचरणौ मनसा स्मरामि .
श्रीरामचंद्रचरणौ वचसा गृणामि .
श्रीरामचंद्रचरणौ शिरसा नमामि .
श्रीरामचंद्रचरणौ शरणं प्रपद्ये .. 29..
माता रामो मत्पिता रामचंद्रः .
स्वामी रामो मत्सखा रामचंद्रः .
सर्वस्वं मे रामचंद्रो दयालुः .
नान्यं जाने नैव जाने न जाने .. 30..
दक्षिणे लक्ष्मणो यस्य वामे तु जनकात्मजा .
पुरतो मारुतिर्यस्य तं वंदे रघुनंदनम् .. 31..
लोकाभिरामं रणरंगधीरम् .
राजीवनेत्रं रघुवंशनाथम् .
कारुण्यरूपं करुणाकरं तम् .
श्रीरामचंद्रम् शरणं प्रपद्ये .. 32..
मनोजवं मारुततुल्यवेगम् .
जितेन्द्रियं बुद्धिमतां वरिष्ठम् .
वातात्मजं वानरयूथमुख्यम् .
श्रीरामदूतं शरणं प्रपद्ये .. 33..
कूजंतं राम रामेति मधुरं मधुराक्षरम् .
आरुह्य कविताशाखां वंदे वाल्मीकिकोकिलम् .. 34..
आपदां अपहर्तारं दातारं सर्वसंपदाम् .
लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् .. 35..
भर्जनं भवबीजानां अर्जनं सुखसम्पदाम् .
तर्जनं यमदूतानां राम रामेति गर्जनम् .. 36..
रामो राजमणिः सदा विजयते रामं रमेशं भजे .
रामेणाभिहता निशाचरचमू रामाय तस्मै नमः .
रामान्नास्ति परायणं परतरं रामस्य दासोस्म्यहम् .
रामे चित्तलयः सदा भवतु मे भो राम मामुद्धर .. 37..
raama raameti raameti rame raame manorame .
सहस्रनाम तत्तुल्यं रामनाम वरानने .. 38..